Dhammapada是什么意思 Dhammapada的读音、翻译、用法

作者: 用户投稿 阅读:73 点赞:0

1. 'Dhammapada'是巴利语,是佛教的经典之一,字面意思为“道德之路”。

2. 常见翻译包括《法句经》、《法句经说》、《达摩经》等。

3. 用法:常被佛用作修行的指南,也被研究佛教的学者作为研究佛教思想的重要文献。

4. 例句:

- Sabbe sattā bhavantu sukhitattā:愿一切有情众生都成为快乐的。

- Sabbe dhammā nālaṃ abhinivesāya:一切法都不应執著执着。

- Nāhaṃ taṃ vedesiṃ passa vedāmi,yathāssutaṃ tedha vipassato me:我不能说明这是什么,但我已经在我的洞察力中看到它了。

- Aniccā vata saṅkhārā,uppāda-vaya-dhammino,uppajjitvā nirujjhanti,tessuppadhāya paṭhavim:所有有情众生都是无常的,它们出生,变化,然后消失,最后回归大地。

- Sabbadānaṃ dhammadānaṃ jiṇṇaṃ sakaṃ uccācaṅkami:赠予法才是最优秀的所有赠礼。

- Bhikkhu suppaṭipanno yassa saddhā tīrattaṃ,vedagū ca paribhāsati,tamahaṃ brūmi brāhmaṇaṃ:那些念念不忘快乐而停滞不前的比库,有资质成为达摩经的研究者。

- Dhammo haṭṭho sukhasuddhacittassa,rāgo ca tajjo akiñcanassa,evaṃ nipāto bhavati:对于内心纯净愉悦的人来说,有爱情的遗传基因是无用的,它只能带来苦难。

- Appamādarato bhikkhu appamādena sampādetha,dhammassa cātudhātuyā suññatāya sabbadassāvī bhavetha:尽量避免懒惰,精神集中,不断探索内心的四个法界,达到一切事物的无我境界。

- Na hi verena verāni,sammantīdha kudācanaṃ,averena ca sammanti,esa dhammo sanantano:没有什么能够通过仇恨而解决,只有无私无欲的爱才能带来和平,这是一个永恒的真理。

标签:

  • 评论列表 (0